Prajñopāyaviniścayasiddhiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Prajñopāyaviniścayasiddhiḥ |

 

prathamaḥ paricchedaḥ |

 

namaḥ śrīvajrasattvāya |

 

yatrā bhūtasamastakalpapaṭalāliptaṃ


svabhāvāmala

bauddhaṃ dharma śarīramapratisamaṃ saddharmavṛddhyā


spadam |

sambhogaṃ ca vicitrarūparacitaṃ sannirmitaṃ


jāyate

prajñopāyamayaṃ praṇāmya tadalaṃ caitat


tadevīcyate ||1||

śrīmatānaṅga vajjreṇa saṃkṣepāt tattvato mayā |

ajñātatatsva rūpāṇāṃ hitāyāśeṣajanminām ||2||

abhūtakalpasambhūto bhāva saṅkalpanātmakaḥ |

bhavaḥ sa eva cākhyāto bālavyāmohako budhaiḥ||3||

tataḥ prajāyaṃte'śeṣakleśarāśiḥ suduḥsahaḥ |

asakṛdvividhaṃ caiva mahatkarmakadambakam | ||4||

tābhyāṃ ca maraṇotpādaprabhṛtyātyantavistaram |

ajasraṃ jāyate duḥkhamaśradvā saktacetasāmn||5||

yāvad bhāvamahāgrāho bhavacārakavarttinām |

prajñāhīnatayā tāvat sva[hitaṃ] parahitaṃ na ca ||6||

atastrijagadānandaṃ karttukāmaissvavibhramam |

irtukāmaiśca santyājyo [bhāva]grāho manīṣibhiḥ ||7||

bhāvaṃgrāhaṃ parityajya nābhāvaṃ kalpayed budhaḥ |

yadi nāmānayorbhedaḥ kalpanā naiva bhidyate ||8||

varaṃ hi bhāvasaṅkalpo na tvabhāvaprakalpanā |

nirvāti jvalito dīpo nirvṛtaḥ kāṃ gatiṃ vrajet ||9||

yāvad bhāvasya saṅkalpastāvad bhāvo hi lakṣyate |

na hyādirahitasyeha vyomno nidhanasambhavaḥ ||10||

abhāvamātrasādhyo 'pi upāyarahito na ca |

svaparārthāsamartho'sau abhāvatvāt khapuṣpavat ||11||

evaṃ bhāvaḥ parityājyo bhrāntatvādindra jālavat |

abhāvatvādabhāvaśca buddhatvaphalavāñchibhiḥ  ||12||

yathānayoḥ parityāge [saṃkṣayo] yadvasthitaḥ |

asaṃsāramanirvāṇamadhunā śrūyatāṃ budhāḥ ||13||

parāmarṣaṇadhogena dharmāṇāṃ niḥsvabhāvatā |

jñānajñeyavibhāgena prajñātattvaṃ taducyate ||14||

rabja tyaśeṣaduḥkhaughānutthāṃstu duḥkhahetutaḥ |

sarvasattvān yatastasmāt kṛpā rāgaḥ pragīyate ||15||

upānayatyabhimataṃ yannaukevā nukūlataḥ |

sadānukūlayogena saivopāyaḥ prakīrttitaḥ ||16||

ubhayormelanaṃ yacca salilakṣīrayoriva |

advayākārayogena prajñopāyaḥ sa ucyate ||17||

prakṣeptuṃ cāpanetuṃ ca śakyate yatra naiva hi |

prakṣepāya ca yaduktaṃ dharmatattvaṃ taducyate ||18||

grāhyagrāhakasantyaktaṃ sadasatpaṅkavarjitam |

lakṣyalakṣaṇanirmuktaṃ śuddhaṃ prakṛtinirmalam ||19||

na dvayaṃ nādvayaṃ śāntaṃ śivaṃ sarvatra saṃsthitam |

pratyātmavedyamacalaṃ prajñopāyamanākulam ||20||

tadeva   sarvabuddhānāmālayaṃ paramādbhutam |

śreyaḥsampatkaraṃ divyaṃ dharmadhātu prakīrttitam ||21||

apratiṣṭhitanirvāṇaṃ tryadhva sambuddhasevitam |

svādhiṣṭhānapadaṃ ramyaṃ prajñāpāramitāśivam ||22||

kāyatrayaṃ triyānaṃ ca asaṅkhyā mantrakoṭayaḥ |

mudrāmaṇḍalacakraṃ ca kaulikaṃ tadanuttaram ||23||

sarve vinirgatāstasmād devadaityendramānavāḥ |

pretādayastathā cāndhe nirudhyante ca tatra hi ||24||

cintāmaṇirivāśeṣajagataḥ sarvadā sthitaḥ |

bhuktimuktipadaṃ samyak prajñopāyasvarūpataḥ ||25||

idameva samāgamya mambudvāḥ sugatāḥ purā |

sambuddhyante ca sarvatra sambhotsyante jagadvitāḥ ||26||

anantasukharūpatvāt śrīmahāsukhamaṃjitam |

samantabhadramagyaṃ tadabhisambodhikārakam ||27||

trijagadakhiladuḥkhadhvaṃsanaikapravṛtteḥ

anupamakruṇāyāḥ saṅgamuktāgrabuddheḥ |

aparimitavicitrajñeyarāśeḥ samatvaṃ

svaparaparasukhāṅgaṃ tattvamūcurmunīndrāḥ ||28||

iti prajñopāyaviniścayasiddho prajñopāyavipañco nāma

prathamaḥ paricchedaḥ |

 

dvitīyaḥ paricchedaḥ |

 

athātaḥ kathyate kiñcit tattvaratnasya labdhaye |

hitāya bhavadurbhedabhrāntibyāmohitātmanām ||1||

upāyaḥ pūrva sambuddhairyathoddiṣṭaḥ samāsataḥ |

śrīmatānaṅgavajreṇa karuṇāviṣṭacetasā ||2||

idaṃ taditi tadvaktuṃ naiva śakyaṃ jinairapi |

pratyātmavedyarūpatvād bāhyārthe na ca gṛhyate ||3||

tathā ca tryadhvasambuddhairjagadānandakārakaiḥ |

ākhyātaṃ naiva sūtrāntamantracaryādiṣu kramāt ||4||

śrutādijñānagamyaṃ tanna bhaved vai kadācana |

śabdārthayorasambandhāt śāstralakṣaṇasūcakam ||5||

ata eva sadā''saktyā yuktaṃ sadgurusevanam |

na ca tena vinā tattvaṃ prāpyate kalpakoṭibhiḥ ||6||

aprāpte tattvaratne tu siddhirnaiva kadācana |

suviśuddhe'pi satkṣetre bījābhāvād yathāṅkuraḥ ||7||

sāmnā yāḥ santi ye kecit prajñopāyārthadeśakāḥ |

cintāmaṇirivādbhutā nirvikalpapatha sthitāḥ ||8||

tattvenaiva parijñāya ācāryān vasudhātale |

tānupāsita yatnena ātmasiddhyagrahetave ||9||

anantabodhisatsaukhyaṃ prāpyate yasya tejasā |

śreṣṭhatvaṃ sarvabhūtānāṃ trailokye sacarācare ||10||

tat kimarthaṃ kṛpāmūrttau tatrākāraṇavatsale |

māyāmalinacetībhirḍhaukayanti durāśayāḥ ||11||

asatpraṇāmasatkārairddaḍhaṃ copāsya sadgurum |

kṣīrādidānapūjābhirāyuryāvat samīhite ||12||

samprāpte tattvaratne tu srvabuddhaguṇālaye |

vārttāmapi na pṛcchanti chidrājveṣaṇadāruṇāḥ ||13||

tathā'nye'pi durātmāno ḍhaukante guruvajviṇam |

viheṭhayanti cātmānamātmanaiva durāśayāḥ ||14||

haraṇe gurumudrāyā ratnatrayadharasya ca |

nirvikalpāḥ pratikṣepyā dharmatāyāśca yoginaḥ ||15||

uktāḥ śrīvajranāthena samaye tu mahādbhute |

jugupsābuddhayo nityaṃ svamātṛtrāsakāriṇaḥ ||16||

upāsyeka guruṃ pūrvaṃ nānugṛhṇāti māmiti |

āśrayantyaparaṃ duṣṭāstaddoṣakathanotsukāḥ ||17||

yogitā''cāryasaṃjñā ca kathamasmākamastvati |

etanmātrapravṛttāste buddhatvaṃ prati nārthinaḥ ||18||

kathañcit prāpya tad jñānaṃ manyante na guruṃ purā |

jñātāro vayamityāhurmattaḥ kecinna cāpare ||19||

anye ca kupitāḥ prāhuḥ gṛhṇa tvaṃ yat samarpitam |

ahaṃ na tava śiṣā'smi na bhavān sāmprataṃ guruḥ ||20||

kutasteṣāṃ bhavet siddhiḥ saukhyaṃ caiveha janmani |

guruvañcanacittā ye te bhramanti viḍambitāḥ ||21||

evambidhāśca ye sattvāḥ svārthasampahahirmukhāḥ |

uktāḥ śrīvajranāthena sarve te'pāya bhājanāḥ ||22||

na teṣāṃ narakādanyā gatirastyātmaviddiṣām |

pacyante ghorakarmāṇo duḥkharbahuvidhairmṛśam ||23||

ata eva sadā sadbhiranantaphaladāyakaḥ |

ācāryaḥ sarvabhāvena ātmaśreyo'rthavāñchibhiḥ ||24||

īrṣyāmātsaryamutsṛjya mānāhaṅkārameva ca |

māyāsādhyaṃ tathāpāsya sambodhau kṛtaniścayaiḥ ||25||

sadā [parahita] syaiva caryayā'kampyacetasā |

paryupāsyo jagannātho guruḥ sarvārthasiddhidaḥ ||26||

svakāryanirapekṣeṇa pūjāmaṇḍalapūrvakaiḥ |

triṣkālaṃ parayā bhaktyā śirasā pādavandanaiḥ ||27||

prāpnuvanti tato'vighnaṃ gurupādaprasādataḥ |

śiṣyāstu paramaṃ tattvaṃ tryadhvabuddhairyathoditam ||28||

nityaṃ prabhāsvaraṃ śuddhaṃ bodhicittaṃ jinālayam |

sarvadharmamayaṃ divyaṃ nikhilāspadakāraṇam ||29||

dhvastasāndrāndhakārasya sannidhānād vivasvataḥ |

dhagiti prajvalatyucceḥ sūryakāntimaṇiryathā ||30||

sannidhānāt jagaddṛṣṭestattvayogakharārciṣaḥ |

jvalatyastamaladhvāntaśiṣyacetomaṇistathā ||31||

prabodhānantaraṃ śrīmān tattvaratnapradīpitaḥ |

daśadik saṃsthitairbuddhaiḥ kāruṇayākṣiptamānasauḥ ||32||

tūrṇamāgatya sambuddhaiḥ śiṣyo'dhiṣṭhaīyate dhruvam |

adhiṣṭhānācca buddhānāṃ sarvabuddhasamo bhavet ||33||

mānaṃ [spardvāṃ] kapaṭapaṭalaṃ sarvamutsṛjya dhīraiḥ

yaiḥ sāmnāyo gururamamayā śraddhayā sevyate'tra |

agrāḥ prāptāḥ sakalasugatāḥ yat samāsādya bodhiṃ

nūnaṃ tattai rjinaguṇapadaṃ prāpyate tattvaratnam  ||34||

iti prajñopāyaviniścayasiddhauvajrācāryārādhananirdeśo

nāma dvitīyaḥ paricchedaḥ |

 

tṛtīyaḥ paricchedaḥ |

 

athātaḥ kathyate samyak vajrasattvapadārthinām |

sādhakānāṃ hitārthāyābhiṣekaṃ tribhavāspadam ||1||

mantramārgānusāreṇa abhiṣikto yadā budhaḥ |

pratyakṣaṃ sarvabuddhānāṃ maṇḍale sugatālaye ||2||

anantalokadhātvīśo grāhyastathāpi dhīmatā |

svādhiṣṭhānakramaṃ prāpya samayakṣatibhīruṇā ||3||

mantramārge tathā coktaṃ sambuddhaiḥ paramārthataḥ |

vajrasattvādidevānāṃ samayo duratikramaḥ ||4||

athātaḥ sarvayatnenābhiṣekārthaṃ jinātmajaḥ |

upasarpya yathāyogaṃ vajrācāryaguṇodadhim ||5||

navayauvanasampannāṃ prāpya mudrāṃ sulocanām |

srakcandanasuvastrādyairbhūpayitvā nibedayet ||6||

gandhamālyādisatkāraiḥ kṣīrapūjādivistaraiḥ |

bhaktyā sampūjya yatnena mudrayā saha nāyakam ||7||

śiṣyo bhūmau samāropya śradvayā jānumaṇḍalam |

adhyeṣayīta śāstraṃ stotreṇānena māñjaliḥ ||8||

namaste śrūnyatāgarbha sarvasaṅkalpavarjita |

sarvajña jñānasandoha jñānamūrtte namo'stu te ||9||

jagadajñānavicchediśuddhatattvārthadeśaka |

dharmanairātmyasambhūta vajrasattva namo'stu te ||10||

sambuddhā bodhisattvāśca [tvattaḥ] pāramitāguṇāḥ |

sambhavanti sadā nātha bodhicitta namo'stu te ||11||

ratnatrayaṃ mahāyānaṃ tvattaḥ sthāvarajaṅgamam |

caidhātukamidaṃ sarvaṃ jagaddīra namo'stu te ||12||

cintāmaṇirivādbhuta jagadiṣṭārthasiddhaye |

sugatājñākara śrīman buddhaputra namo'stu te ||13||

jñātaṃ me'nuttaraṃ tattvaṃ prasādāt te guṇārṇava |

vajrābhiṣekaṃ sarvajña prasādaṃ kuru sāmpratam ||14||

rahasyaṃ sarvabuddhānāṃ darśitaṃ dharmavajriṇā |

yathā śrīcittavajreṇa tathā nātha prasīda me ||15||

bhavatpādāmbuje tyaktvā nānyā me vidyate gatiḥ |

tasmāt kuru dayānātha saṃsāragatinirjita ||16||

vajrācāryastataḥ śrīmān sānukampo hitāśayaḥ |

samutpādya kṛpāṃ śiṣyaṃ āhuya gaṇamaṇḍale ||17||

pañcakāmaguṇākīrṇe vitānavitatojjvale |

yoginīyogasaṃyukte ghaṇṭākaṇakaṇasvane ||18||

puṣpadhūpākule ramye sraksurāmodasatsukhe |

vajrasattvādidevānāmālaye paramādbhute ||19||

mudrāyogaṃ tataḥ kṛtvā ācāryaḥ subhagottamaḥ |

niveśya padmabhāṇḍe tu bodhicittaṃ jinālaye ||20||

ucchritaiścāmaraiḥ chatrairgāthāmaṅgalagītibhiḥ |

mudrāyuktaṃ tataḥ śiṣyamabhiṣiñcet jagatprabhuḥ ||21||

dattvā'bhiṣekaṃ sadratnamācāryaḥ parameśvaraḥ |

dadyād vai samayaṃ ramyaṃ divyaṃ prakṛtinirmalam ||22||

mahāratnaṃ sakarpūraṃ raktacandanayojitam |

kuliśāmbusamāyukta pañcamaṃ vāksamudbhavam ||23||

idaṃ te samayaṃ vatsa pūrvabuddhairudāhṛtam |

pālayasva sadā bhadra saṃvaraṃ śṛṇu sāmpratam ||24||

nahi prāṇibadhaḥ kāryaḥ triratnaṃ mā parityaja |

ācāryaste na santyājyaḥ saṃvaro duratikramaḥ ||25||

bodhicittābhiṣi[ktāya] śiṣyāya vigatainase |

anujñāṃ ca tato dadyāt tasmai buddhāgrasūnave ||26||

ābodhimaṇḍaparyantaṃ diśi cakre samantataḥ |

pravarttayasva sattvāgra dharmacakramanuttaram ||27||

prajñopāyasvarūpātmā cintāmaṇirivocyate |

akhinno vigatāsaṅgaḥ sattvārthaṃ kuru sāmpratam ||28||

prāptābhiṣekaḥ sānujñaḥ kṛtakṛtyaḥ praharṣitaḥ |

vadet sumadhurāṃ vāṇauṃ jagadānandakāriṇīm ||29||

adya me saphalaṃ janma saphalaṃ jīvitaṃ ca me |

adya buddhakule jāto buddhaputro'si sāmpratam ||30||

kalpārṇavānmahāghorājjanmavīcisamākulāt |

tārito'haṃ tvayā nātha kleśapaṅka sudustarāt ||31||

niṣpannamiva cātmānaṃ jāne yuṣmatprasādataḥ |

bodhaye na ca me kāṅkṣā prahīṇāḥ sarvavāsanāḥ ||32||

nipatya pādayorbhaktyā prahṛṣṭotphullalocanaḥ |

yad yadiṣṭataraṃ dravyaṃ tat tadeva nivedayet ||33||

niravagrahacittena guruṇā'pi kṛpālunā |

śiṣyasyāgrahanāśāya grāhyaṃ tasya hitāya ca ||34||

tataḥ praṇamya sampūjya dattvā ca gurudakṣiṇām |

evaṃ vijñāpayed bhūyaḥ samprāptābhimatāspadaḥ ||35||

aghunā bhavabuddhāgraḥ suprasādo mamāntike |

yathā te'nuttarāṃ bodhiṃ prasādāt sādhayāmyaham ||36||

niṣpādyānuttaraṃ bauddhaṃ padaṃ sarvāgrapūjitam |

tatraiva sthāpayiṣyāmi sattvāṃstribhavavarttinaḥ ||37||

deyo'bhiṣeko vidhibhiryathoktaiḥ

śiṣyādhimuktiṃ manasā'vagamya |

udāragambhīranayādhimukto

vācaiva dadyādabhiṣekaratnam ||38||

prāptāśeṣā bhiṣekapravarakuliśabhṛddurlabhātulyasampat-

sambhogakṣetralakṣmīgrahaṇakṛti mahābodhicittābheṣekaḥ |

labdhānujñastrilokī duritaripujayārambhasannaddhabuddhiḥ

bodhāvāropya cittaṃ vipulamiha carennirmalaṃ

tattvayogī ||39||

 

iti prajñopāyaviniścayasiddhau bodhicittābhiṣekastṛtīyaḥ

paricchedaḥ |

 

caturthaḥ paricchedaḥ |

athātaḥ kathyate spaṣṭaṃ prajñopāyāgrabhāvanā |

parārthārabdha vīryāṇāṃ sādhakānāṃ hitāya vai ||1||

yāṃ vibhāvya na saṃsāre ghore dustaravāridhau |

nirvāṇe'pi na tiṣṭhanti yoginaḥ svārthamātrake ||2||

yasyāḥ prakarṣaparyantaṃ buddhānāmamalādbhutā |

hānivṛddhivinirmuktā jātā bodhiranuttarā ||3||

pañcaskandhādikān dharmān nātikrāmati yo na ca |

kadācit parigṛhṇāti sarvadharmasamā[tmatām] ||4||

na śrūnyabhāvanāṃ kuryāt nāpi cāśrūnyabhāvanām |

na śrūnyaṃ santyajed yogī na cāśrūnyaṃ parityajet ||5||

aśrūnyaśrūnyayorgrāhe jāyate'nalpakalpanā |

parityāge ca saṅkalpastasmādetad dvayaṃ tyajet ||6||

ubhayagrāhyasantyāgād vimukto vigatāspadaḥ |

ahamityeṣa saṅkalpastasmādetad dvayaṃ tyajet ||7||

nirvikārī nirāsaṅgo niṣkāṅkṣo gatakalpaṣaḥ |

ādyanta kalpanāmukto vyomavad bhāvayed budhaḥ ||8||

 

na cāpi sattvavaimukhyaṃ karttavyaṃ karuṇāvatā |

sattvo nāmāsti nāstīti na caivaṃ parikalpayet |

niṣprapañcasvarūpatvāt prajñeti parikīrttyate |

cintāmaṇirivāśeṣasattvārthakaraṇaṃ kṛpā ||10||

nirālambapade prajñā nirālambā mahākṛpā |

ekībhūtā dhiyā sārddhaṃ gagane gaganaṃ yathā ||11||

na ya ca bhāvakaḥ kaścit nāpi kācid vibhāvanā |

bhāvanīyaṃ na caivāsti socyate tattvabhāvanā ||12||

na karttā kaścidastyatra bhoktā naivāca vidyate |

karttṛbhoktṛvinirmuktā paramārthavibhāvanā ||13||

na cātra grāhakaḥ kaścit na vā kaścit samarpakaḥ |

na prahāryamataḥ kiñcit grāhyaṃ naivātra vidyate ||14||

paśyatāṃ sarvarūpāṇi śṛṇvatāṃ śabdameva ca |

jalpatāṃ hamatāṃ vāpi prāśnatāṃ vividhān rasām ||15||

kurvatāṃ sarvakarmāṇi anyatra gata cetasām |

ajasraṃ yogināṃ yogo jāyate tattvavedi nām ||16||

etadadvayamityuktaṃ bodhicittaidaṃ param |

vajraṃ śrīvajrasattvaṃ ca sambuddho bodhirea ca ||17||

prajñāpāramitā caiṣā sarvapāramitāmayī |

samatā ceyamevoktā sarvabuddhāgrabhāvanā ||18||

atraia sarvamutpannaṃ jagat sthiracalātmakam |

anantā bodhisattvāśca sambuddhāḥ śrāvakādayaḥ ||19||

tadeva bhāvayed yogī bhāvābhāvaviyogataḥ |

bhāvā bhāvavinirmukto bhāvayan sidhyate laghu ||20||

aśeṣadoṣavidveṣī saṃkleśavimukho dhruvam |

anantāstasya jāyante śrīmantaḥ saugatā guṇāḥ ||21||

analpasaṅkalpatamo'bhibhūtaṃ

prabhañjanonmattataḍiccalaṃ ca |

rāgādidurvāramalāvaliptaṃ

cittaṃ hi saṃsāramuvāca vajrī ||22||

prabhāsvaraṃ kalpanayā vimuktaṃ

prahīṇarāgādimalapralepam |

grāhyaṃ na ca grāhakamagra sattvaṃ

tadeva nirvāṇavaraṃ jagāda ||23||

ataśca nātaḥ paramasti kiñcit

nimittabhūtaṃ bahuduḥkharāśeḥ |

anantasaukhyodayahetubhūtaṃ

mumukṣavo nāsti tataḥ paraṃca ||24||

aśeṣaduḥkhakṣayavaddhakakṣaiḥ

sambuddhasatsaukhyamavāptukāmaiḥ |

cittaṃ sthirīkṛtya vicārya yatnāt

tasya svabhāvaḥ kriyatāṃ svabhāvaḥ ||25||

yāvat kalpatamaḥ paṭena guruṇā ruddhaṃ mano janmināṃ

tāvad duḥkhamanantakaṃ virahitaṃ syāt tena yāvat tataḥ |

tāvat saukhyamudāramapratisamaṃ tātparyamāryairataḥ

kāryaṃ tatkṛtaye svayaṃ suvipulāṃ rakṣyanti tatsaṅgatim ||26||

iti prajñopāyaviniścayasiddhau tattvabhāvanā

nāma caturthaḥ paricchedaḥ |